B 377-43 Vāstupūjāvidhi

Manuscript culture infobox

Filmed in: B 377/43
Title: Vāstupūjāvidhi
Dimensions: 21 x 8.9 cm x 13 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1115
Remarks:


Reel No. B 377-43


Inventory No. 85788

Title Vāstupūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size . 21.0 x 8.9 cm

Binding Hole(s)

Folios 13

Lines per Folio 7

Foliation none

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK


Accession No. 8/1115


Manuscript Features

The MS is not filmed in proper order. Graphs and Cakras related to the vāstu is also available.

Excerpts

Beginning

ṣṭottaraśataṃ japya(!) || veda || kūrmmaśilāyā vāyavye || oṃ jūṃ saḥ gaṇapataye 2 || kūrmmaśilā īśāne oṃ jūṃ saḥ gurubhyo 2 || || tato dharmādicatuṣṭayapūjanaṃ || āgneye || oṃ jūṃ saḥ dharmāya 2 || dhyāna ||


śuklaśaṃbha(!)nibhaṃ dharmaṃ siṃharūpaṃ mahādyutiṃ |

āgyneṣu vajrapīṭhasthaṃ pūjayed vāyudiṅmukhaṃ || ||

naiṛtye || oṃ jūṃ saḥ jñānāya 2 || dhyāna ||

naiṛtye pūjayed jñānaṃ padmarāgasamaprabhaṃ ||

siṃharūpaṃ mahāvīraṃ īśadiṅmukhasaṃsthitaṃ || veda || || || (exp. 4t1–6)


End

āgnyādīśāntaṃ evaṃ || ratnakoṣṭhe pūrvvādi īndrādibījena pūjanaṃ sthāpayet || veda || oṃ trātāraºº || 10 || madhye pūjanaṃ || madhye koṣṭhe vṛṣabhadevamantra(!) svarṇapatrikāṃ svarṇatrikoṇākṛti(!) svarṇarajatapādukāṃ mūlaṣaḍaṃgena pūjanaṃ || svarṇapatrikāṃ madhyakoṣṭhe sthātavyaṃ kūrmaśilādi sūcipramāṇavivaraṃ kṛtya devāstarppantaṃ(!) || mūlamantreṇa a (exp. 17t3–7)

=== Colophon ===x


Microfilm Details

Reel No. B 377/43

Date of Filming 09-12-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 26-07-2011

Bibliography